Declension table of ?pādanicṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādanicṛt | pādanicṛtau | pādanicṛtaḥ |
Vocative | pādanicṛt | pādanicṛtau | pādanicṛtaḥ |
Accusative | pādanicṛtam | pādanicṛtau | pādanicṛtaḥ |
Instrumental | pādanicṛtā | pādanicṛdbhyām | pādanicṛdbhiḥ |
Dative | pādanicṛte | pādanicṛdbhyām | pādanicṛdbhyaḥ |
Ablative | pādanicṛtaḥ | pādanicṛdbhyām | pādanicṛdbhyaḥ |
Genitive | pādanicṛtaḥ | pādanicṛtoḥ | pādanicṛtām |
Locative | pādanicṛti | pādanicṛtoḥ | pādanicṛtsu |