Declension table of ?pādajaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādajaḥ | pādajau | pādajāḥ |
Vocative | pādaja | pādajau | pādajāḥ |
Accusative | pādajam | pādajau | pādajān |
Instrumental | pādajena | pādajābhyām | pādajaiḥ pādajebhiḥ |
Dative | pādajāya | pādajābhyām | pādajebhyaḥ |
Ablative | pādajāt | pādajābhyām | pādajebhyaḥ |
Genitive | pādajasya | pādajayoḥ | pādajānām |
Locative | pādaje | pādajayoḥ | pādajeṣu |