Declension table of ?pādadāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādadāhaḥ | pādadāhau | pādadāhāḥ |
Vocative | pādadāha | pādadāhau | pādadāhāḥ |
Accusative | pādadāham | pādadāhau | pādadāhān |
Instrumental | pādadāhena | pādadāhābhyām | pādadāhaiḥ pādadāhebhiḥ |
Dative | pādadāhāya | pādadāhābhyām | pādadāhebhyaḥ |
Ablative | pādadāhāt | pādadāhābhyām | pādadāhebhyaḥ |
Genitive | pādadāhasya | pādadāhayoḥ | pādadāhānām |
Locative | pādadāhe | pādadāhayoḥ | pādadāheṣu |