Declension table of ?pādāvanāma

Deva

MasculineSingularDualPlural
Nominativepādāvanāmaḥ pādāvanāmau pādāvanāmāḥ
Vocativepādāvanāma pādāvanāmau pādāvanāmāḥ
Accusativepādāvanāmam pādāvanāmau pādāvanāmān
Instrumentalpādāvanāmena pādāvanāmābhyām pādāvanāmaiḥ pādāvanāmebhiḥ
Dativepādāvanāmāya pādāvanāmābhyām pādāvanāmebhyaḥ
Ablativepādāvanāmāt pādāvanāmābhyām pādāvanāmebhyaḥ
Genitivepādāvanāmasya pādāvanāmayoḥ pādāvanāmānām
Locativepādāvanāme pādāvanāmayoḥ pādāvanāmeṣu

Compound pādāvanāma -

Adverb -pādāvanāmam -pādāvanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria