Declension table of ?pādānataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādānataḥ | pādānatau | pādānatāḥ |
Vocative | pādānata | pādānatau | pādānatāḥ |
Accusative | pādānatam | pādānatau | pādānatān |
Instrumental | pādānatena | pādānatābhyām | pādānataiḥ pādānatebhiḥ |
Dative | pādānatāya | pādānatābhyām | pādānatebhyaḥ |
Ablative | pādānatāt | pādānatābhyām | pādānatebhyaḥ |
Genitive | pādānatasya | pādānatayoḥ | pādānatānām |
Locative | pādānate | pādānatayoḥ | pādānateṣu |