Declension table of ?pāṭhaniścayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṭhaniścayaḥ | pāṭhaniścayau | pāṭhaniścayāḥ |
Vocative | pāṭhaniścaya | pāṭhaniścayau | pāṭhaniścayāḥ |
Accusative | pāṭhaniścayam | pāṭhaniścayau | pāṭhaniścayān |
Instrumental | pāṭhaniścayena | pāṭhaniścayābhyām | pāṭhaniścayaiḥ pāṭhaniścayebhiḥ |
Dative | pāṭhaniścayāya | pāṭhaniścayābhyām | pāṭhaniścayebhyaḥ |
Ablative | pāṭhaniścayāt | pāṭhaniścayābhyām | pāṭhaniścayebhyaḥ |
Genitive | pāṭhaniścayasya | pāṭhaniścayayoḥ | pāṭhaniścayānām |
Locative | pāṭhaniścaye | pāṭhaniścayayoḥ | pāṭhaniścayeṣu |