Declension table of ?pāṇipādacapalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇipādacapalaḥ | pāṇipādacapalau | pāṇipādacapalāḥ |
Vocative | pāṇipādacapala | pāṇipādacapalau | pāṇipādacapalāḥ |
Accusative | pāṇipādacapalam | pāṇipādacapalau | pāṇipādacapalān |
Instrumental | pāṇipādacapalena | pāṇipādacapalābhyām | pāṇipādacapalaiḥ pāṇipādacapalebhiḥ |
Dative | pāṇipādacapalāya | pāṇipādacapalābhyām | pāṇipādacapalebhyaḥ |
Ablative | pāṇipādacapalāt | pāṇipādacapalābhyām | pāṇipādacapalebhyaḥ |
Genitive | pāṇipādacapalasya | pāṇipādacapalayoḥ | pāṇipādacapalānām |
Locative | pāṇipādacapale | pāṇipādacapalayoḥ | pāṇipādacapaleṣu |