Declension table of ?pāṇigrahaṇikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇigrahaṇikaḥ | pāṇigrahaṇikau | pāṇigrahaṇikāḥ |
Vocative | pāṇigrahaṇika | pāṇigrahaṇikau | pāṇigrahaṇikāḥ |
Accusative | pāṇigrahaṇikam | pāṇigrahaṇikau | pāṇigrahaṇikān |
Instrumental | pāṇigrahaṇikena | pāṇigrahaṇikābhyām | pāṇigrahaṇikaiḥ pāṇigrahaṇikebhiḥ |
Dative | pāṇigrahaṇikāya | pāṇigrahaṇikābhyām | pāṇigrahaṇikebhyaḥ |
Ablative | pāṇigrahaṇikāt | pāṇigrahaṇikābhyām | pāṇigrahaṇikebhyaḥ |
Genitive | pāṇigrahaṇikasya | pāṇigrahaṇikayoḥ | pāṇigrahaṇikānām |
Locative | pāṇigrahaṇike | pāṇigrahaṇikayoḥ | pāṇigrahaṇikeṣu |