Declension table of ?pāṇibhujDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇibhuk | pāṇibhujau | pāṇibhujaḥ |
Vocative | pāṇibhuk | pāṇibhujau | pāṇibhujaḥ |
Accusative | pāṇibhujam | pāṇibhujau | pāṇibhujaḥ |
Instrumental | pāṇibhujā | pāṇibhugbhyām | pāṇibhugbhiḥ |
Dative | pāṇibhuje | pāṇibhugbhyām | pāṇibhugbhyaḥ |
Ablative | pāṇibhujaḥ | pāṇibhugbhyām | pāṇibhugbhyaḥ |
Genitive | pāṇibhujaḥ | pāṇibhujoḥ | pāṇibhujām |
Locative | pāṇibhuji | pāṇibhujoḥ | pāṇibhukṣu |