Declension table of ?pāṇindhamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇindhamaḥ | pāṇindhamau | pāṇindhamāḥ |
Vocative | pāṇindhama | pāṇindhamau | pāṇindhamāḥ |
Accusative | pāṇindhamam | pāṇindhamau | pāṇindhamān |
Instrumental | pāṇindhamena | pāṇindhamābhyām | pāṇindhamaiḥ pāṇindhamebhiḥ |
Dative | pāṇindhamāya | pāṇindhamābhyām | pāṇindhamebhyaḥ |
Ablative | pāṇindhamāt | pāṇindhamābhyām | pāṇindhamebhyaḥ |
Genitive | pāṇindhamasya | pāṇindhamayoḥ | pāṇindhamānām |
Locative | pāṇindhame | pāṇindhamayoḥ | pāṇindhameṣu |