Declension table of ?pāṇḍubhūmaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇḍubhūmaḥ | pāṇḍubhūmau | pāṇḍubhūmāḥ |
Vocative | pāṇḍubhūma | pāṇḍubhūmau | pāṇḍubhūmāḥ |
Accusative | pāṇḍubhūmam | pāṇḍubhūmau | pāṇḍubhūmān |
Instrumental | pāṇḍubhūmena | pāṇḍubhūmābhyām | pāṇḍubhūmaiḥ pāṇḍubhūmebhiḥ |
Dative | pāṇḍubhūmāya | pāṇḍubhūmābhyām | pāṇḍubhūmebhyaḥ |
Ablative | pāṇḍubhūmāt | pāṇḍubhūmābhyām | pāṇḍubhūmebhyaḥ |
Genitive | pāṇḍubhūmasya | pāṇḍubhūmayoḥ | pāṇḍubhūmānām |
Locative | pāṇḍubhūme | pāṇḍubhūmayoḥ | pāṇḍubhūmeṣu |