Declension table of ?pāṇḍavaśreṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇḍavaśreṣṭhaḥ | pāṇḍavaśreṣṭhau | pāṇḍavaśreṣṭhāḥ |
Vocative | pāṇḍavaśreṣṭha | pāṇḍavaśreṣṭhau | pāṇḍavaśreṣṭhāḥ |
Accusative | pāṇḍavaśreṣṭham | pāṇḍavaśreṣṭhau | pāṇḍavaśreṣṭhān |
Instrumental | pāṇḍavaśreṣṭhena | pāṇḍavaśreṣṭhābhyām | pāṇḍavaśreṣṭhaiḥ pāṇḍavaśreṣṭhebhiḥ |
Dative | pāṇḍavaśreṣṭhāya | pāṇḍavaśreṣṭhābhyām | pāṇḍavaśreṣṭhebhyaḥ |
Ablative | pāṇḍavaśreṣṭhāt | pāṇḍavaśreṣṭhābhyām | pāṇḍavaśreṣṭhebhyaḥ |
Genitive | pāṇḍavaśreṣṭhasya | pāṇḍavaśreṣṭhayoḥ | pāṇḍavaśreṣṭhānām |
Locative | pāṇḍavaśreṣṭhe | pāṇḍavaśreṣṭhayoḥ | pāṇḍavaśreṣṭheṣu |