Declension table of ?pāṇḍavaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativepāṇḍavaśreṣṭhaḥ pāṇḍavaśreṣṭhau pāṇḍavaśreṣṭhāḥ
Vocativepāṇḍavaśreṣṭha pāṇḍavaśreṣṭhau pāṇḍavaśreṣṭhāḥ
Accusativepāṇḍavaśreṣṭham pāṇḍavaśreṣṭhau pāṇḍavaśreṣṭhān
Instrumentalpāṇḍavaśreṣṭhena pāṇḍavaśreṣṭhābhyām pāṇḍavaśreṣṭhaiḥ pāṇḍavaśreṣṭhebhiḥ
Dativepāṇḍavaśreṣṭhāya pāṇḍavaśreṣṭhābhyām pāṇḍavaśreṣṭhebhyaḥ
Ablativepāṇḍavaśreṣṭhāt pāṇḍavaśreṣṭhābhyām pāṇḍavaśreṣṭhebhyaḥ
Genitivepāṇḍavaśreṣṭhasya pāṇḍavaśreṣṭhayoḥ pāṇḍavaśreṣṭhānām
Locativepāṇḍavaśreṣṭhe pāṇḍavaśreṣṭhayoḥ pāṇḍavaśreṣṭheṣu

Compound pāṇḍavaśreṣṭha -

Adverb -pāṇḍavaśreṣṭham -pāṇḍavaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria