Declension table of ?pāṇḍavapratāpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇḍavapratāpaḥ | pāṇḍavapratāpau | pāṇḍavapratāpāḥ |
Vocative | pāṇḍavapratāpa | pāṇḍavapratāpau | pāṇḍavapratāpāḥ |
Accusative | pāṇḍavapratāpam | pāṇḍavapratāpau | pāṇḍavapratāpān |
Instrumental | pāṇḍavapratāpena | pāṇḍavapratāpābhyām | pāṇḍavapratāpaiḥ pāṇḍavapratāpebhiḥ |
Dative | pāṇḍavapratāpāya | pāṇḍavapratāpābhyām | pāṇḍavapratāpebhyaḥ |
Ablative | pāṇḍavapratāpāt | pāṇḍavapratāpābhyām | pāṇḍavapratāpebhyaḥ |
Genitive | pāṇḍavapratāpasya | pāṇḍavapratāpayoḥ | pāṇḍavapratāpānām |
Locative | pāṇḍavapratāpe | pāṇḍavapratāpayoḥ | pāṇḍavapratāpeṣu |