Declension table of ?paṇyavikrayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇyavikrayaḥ | paṇyavikrayau | paṇyavikrayāḥ |
Vocative | paṇyavikraya | paṇyavikrayau | paṇyavikrayāḥ |
Accusative | paṇyavikrayam | paṇyavikrayau | paṇyavikrayān |
Instrumental | paṇyavikrayeṇa | paṇyavikrayābhyām | paṇyavikrayaiḥ paṇyavikrayebhiḥ |
Dative | paṇyavikrayāya | paṇyavikrayābhyām | paṇyavikrayebhyaḥ |
Ablative | paṇyavikrayāt | paṇyavikrayābhyām | paṇyavikrayebhyaḥ |
Genitive | paṇyavikrayasya | paṇyavikrayayoḥ | paṇyavikrayāṇām |
Locative | paṇyavikraye | paṇyavikrayayoḥ | paṇyavikrayeṣu |