Declension table of ?pṛthūdakasvāminDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛthūdakasvāmī | pṛthūdakasvāminau | pṛthūdakasvāminaḥ |
Vocative | pṛthūdakasvāmin | pṛthūdakasvāminau | pṛthūdakasvāminaḥ |
Accusative | pṛthūdakasvāminam | pṛthūdakasvāminau | pṛthūdakasvāminaḥ |
Instrumental | pṛthūdakasvāminā | pṛthūdakasvāmibhyām | pṛthūdakasvāmibhiḥ |
Dative | pṛthūdakasvāmine | pṛthūdakasvāmibhyām | pṛthūdakasvāmibhyaḥ |
Ablative | pṛthūdakasvāminaḥ | pṛthūdakasvāmibhyām | pṛthūdakasvāmibhyaḥ |
Genitive | pṛthūdakasvāminaḥ | pṛthūdakasvāminoḥ | pṛthūdakasvāminām |
Locative | pṛthūdakasvāmini | pṛthūdakasvāminoḥ | pṛthūdakasvāmiṣu |