Declension table of ?pṛthupragāmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛthupragāmā | pṛthupragāmāṇau | pṛthupragāmāṇaḥ |
Vocative | pṛthupragāman | pṛthupragāmāṇau | pṛthupragāmāṇaḥ |
Accusative | pṛthupragāmāṇam | pṛthupragāmāṇau | pṛthupragāmṇaḥ |
Instrumental | pṛthupragāmṇā | pṛthupragāmabhyām | pṛthupragāmabhiḥ |
Dative | pṛthupragāmṇe | pṛthupragāmabhyām | pṛthupragāmabhyaḥ |
Ablative | pṛthupragāmṇaḥ | pṛthupragāmabhyām | pṛthupragāmabhyaḥ |
Genitive | pṛthupragāmṇaḥ | pṛthupragāmṇoḥ | pṛthupragāmṇām |
Locative | pṛthupragāmṇi pṛthupragāmaṇi | pṛthupragāmṇoḥ | pṛthupragāmasu |