Declension table of ?pṛthivīśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛthivīśaḥ | pṛthivīśau | pṛthivīśāḥ |
Vocative | pṛthivīśa | pṛthivīśau | pṛthivīśāḥ |
Accusative | pṛthivīśam | pṛthivīśau | pṛthivīśān |
Instrumental | pṛthivīśena | pṛthivīśābhyām | pṛthivīśaiḥ pṛthivīśebhiḥ |
Dative | pṛthivīśāya | pṛthivīśābhyām | pṛthivīśebhyaḥ |
Ablative | pṛthivīśāt | pṛthivīśābhyām | pṛthivīśebhyaḥ |
Genitive | pṛthivīśasya | pṛthivīśayoḥ | pṛthivīśānām |
Locative | pṛthivīśe | pṛthivīśayoḥ | pṛthivīśeṣu |