Declension table of ?pṛthivīsaṃśitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛthivīsaṃśitaḥ | pṛthivīsaṃśitau | pṛthivīsaṃśitāḥ |
Vocative | pṛthivīsaṃśita | pṛthivīsaṃśitau | pṛthivīsaṃśitāḥ |
Accusative | pṛthivīsaṃśitam | pṛthivīsaṃśitau | pṛthivīsaṃśitān |
Instrumental | pṛthivīsaṃśitena | pṛthivīsaṃśitābhyām | pṛthivīsaṃśitaiḥ pṛthivīsaṃśitebhiḥ |
Dative | pṛthivīsaṃśitāya | pṛthivīsaṃśitābhyām | pṛthivīsaṃśitebhyaḥ |
Ablative | pṛthivīsaṃśitāt | pṛthivīsaṃśitābhyām | pṛthivīsaṃśitebhyaḥ |
Genitive | pṛthivīsaṃśitasya | pṛthivīsaṃśitayoḥ | pṛthivīsaṃśitānām |
Locative | pṛthivīsaṃśite | pṛthivīsaṃśitayoḥ | pṛthivīsaṃśiteṣu |