Declension table of ?pṛthivībhujaṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛthivībhujaṅgaḥ | pṛthivībhujaṅgau | pṛthivībhujaṅgāḥ |
Vocative | pṛthivībhujaṅga | pṛthivībhujaṅgau | pṛthivībhujaṅgāḥ |
Accusative | pṛthivībhujaṅgam | pṛthivībhujaṅgau | pṛthivībhujaṅgān |
Instrumental | pṛthivībhujaṅgena | pṛthivībhujaṅgābhyām | pṛthivībhujaṅgaiḥ pṛthivībhujaṅgebhiḥ |
Dative | pṛthivībhujaṅgāya | pṛthivībhujaṅgābhyām | pṛthivībhujaṅgebhyaḥ |
Ablative | pṛthivībhujaṅgāt | pṛthivībhujaṅgābhyām | pṛthivībhujaṅgebhyaḥ |
Genitive | pṛthivībhujaṅgasya | pṛthivībhujaṅgayoḥ | pṛthivībhujaṅgānām |
Locative | pṛthivībhujaṅge | pṛthivībhujaṅgayoḥ | pṛthivībhujaṅgeṣu |