Declension table of pṛthagjanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛthagjanaḥ | pṛthagjanau | pṛthagjanāḥ |
Vocative | pṛthagjana | pṛthagjanau | pṛthagjanāḥ |
Accusative | pṛthagjanam | pṛthagjanau | pṛthagjanān |
Instrumental | pṛthagjanena | pṛthagjanābhyām | pṛthagjanaiḥ pṛthagjanebhiḥ |
Dative | pṛthagjanāya | pṛthagjanābhyām | pṛthagjanebhyaḥ |
Ablative | pṛthagjanāt | pṛthagjanābhyām | pṛthagjanebhyaḥ |
Genitive | pṛthagjanasya | pṛthagjanayoḥ | pṛthagjanānām |
Locative | pṛthagjane | pṛthagjanayoḥ | pṛthagjaneṣu |