Declension table of ?pṛṣṭhaśṛṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛṣṭhaśṛṅgaḥ | pṛṣṭhaśṛṅgau | pṛṣṭhaśṛṅgāḥ |
Vocative | pṛṣṭhaśṛṅga | pṛṣṭhaśṛṅgau | pṛṣṭhaśṛṅgāḥ |
Accusative | pṛṣṭhaśṛṅgam | pṛṣṭhaśṛṅgau | pṛṣṭhaśṛṅgān |
Instrumental | pṛṣṭhaśṛṅgeṇa | pṛṣṭhaśṛṅgābhyām | pṛṣṭhaśṛṅgaiḥ pṛṣṭhaśṛṅgebhiḥ |
Dative | pṛṣṭhaśṛṅgāya | pṛṣṭhaśṛṅgābhyām | pṛṣṭhaśṛṅgebhyaḥ |
Ablative | pṛṣṭhaśṛṅgāt | pṛṣṭhaśṛṅgābhyām | pṛṣṭhaśṛṅgebhyaḥ |
Genitive | pṛṣṭhaśṛṅgasya | pṛṣṭhaśṛṅgayoḥ | pṛṣṭhaśṛṅgāṇām |
Locative | pṛṣṭhaśṛṅge | pṛṣṭhaśṛṅgayoḥ | pṛṣṭhaśṛṅgeṣu |