Declension table of ?pṛṣṭhalagnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛṣṭhalagnaḥ | pṛṣṭhalagnau | pṛṣṭhalagnāḥ |
Vocative | pṛṣṭhalagna | pṛṣṭhalagnau | pṛṣṭhalagnāḥ |
Accusative | pṛṣṭhalagnam | pṛṣṭhalagnau | pṛṣṭhalagnān |
Instrumental | pṛṣṭhalagnena | pṛṣṭhalagnābhyām | pṛṣṭhalagnaiḥ pṛṣṭhalagnebhiḥ |
Dative | pṛṣṭhalagnāya | pṛṣṭhalagnābhyām | pṛṣṭhalagnebhyaḥ |
Ablative | pṛṣṭhalagnāt | pṛṣṭhalagnābhyām | pṛṣṭhalagnebhyaḥ |
Genitive | pṛṣṭhalagnasya | pṛṣṭhalagnayoḥ | pṛṣṭhalagnānām |
Locative | pṛṣṭhalagne | pṛṣṭhalagnayoḥ | pṛṣṭhalagneṣu |