Declension table of ?ojman

Deva

MasculineSingularDualPlural
Nominativeojmā ojmānau ojmānaḥ
Vocativeojman ojmānau ojmānaḥ
Accusativeojmānam ojmānau ojmanaḥ
Instrumentalojmanā ojmabhyām ojmabhiḥ
Dativeojmane ojmabhyām ojmabhyaḥ
Ablativeojmanaḥ ojmabhyām ojmabhyaḥ
Genitiveojmanaḥ ojmanoḥ ojmanām
Locativeojmani ojmanoḥ ojmasu

Compound ojma -

Adverb -ojmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria