Declension table of ?niśāpati

Deva

MasculineSingularDualPlural
Nominativeniśāpatiḥ niśāpatī niśāpatayaḥ
Vocativeniśāpate niśāpatī niśāpatayaḥ
Accusativeniśāpatim niśāpatī niśāpatīn
Instrumentalniśāpatinā niśāpatibhyām niśāpatibhiḥ
Dativeniśāpataye niśāpatibhyām niśāpatibhyaḥ
Ablativeniśāpateḥ niśāpatibhyām niśāpatibhyaḥ
Genitiveniśāpateḥ niśāpatyoḥ niśāpatīnām
Locativeniśāpatau niśāpatyoḥ niśāpatiṣu

Compound niśāpati -

Adverb -niśāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria