Declension table of ?niśāgamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśāgamaḥ | niśāgamau | niśāgamāḥ |
Vocative | niśāgama | niśāgamau | niśāgamāḥ |
Accusative | niśāgamam | niśāgamau | niśāgamān |
Instrumental | niśāgamena | niśāgamābhyām | niśāgamaiḥ niśāgamebhiḥ |
Dative | niśāgamāya | niśāgamābhyām | niśāgamebhyaḥ |
Ablative | niśāgamāt | niśāgamābhyām | niśāgamebhyaḥ |
Genitive | niśāgamasya | niśāgamayoḥ | niśāgamānām |
Locative | niśāgame | niśāgamayoḥ | niśāgameṣu |