Declension table of ?nivāsavṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivāsavṛkṣaḥ | nivāsavṛkṣau | nivāsavṛkṣāḥ |
Vocative | nivāsavṛkṣa | nivāsavṛkṣau | nivāsavṛkṣāḥ |
Accusative | nivāsavṛkṣam | nivāsavṛkṣau | nivāsavṛkṣān |
Instrumental | nivāsavṛkṣeṇa | nivāsavṛkṣābhyām | nivāsavṛkṣaiḥ nivāsavṛkṣebhiḥ |
Dative | nivāsavṛkṣāya | nivāsavṛkṣābhyām | nivāsavṛkṣebhyaḥ |
Ablative | nivāsavṛkṣāt | nivāsavṛkṣābhyām | nivāsavṛkṣebhyaḥ |
Genitive | nivāsavṛkṣasya | nivāsavṛkṣayoḥ | nivāsavṛkṣāṇām |
Locative | nivāsavṛkṣe | nivāsavṛkṣayoḥ | nivāsavṛkṣeṣu |