Declension table of ?nivāsarājan

Deva

MasculineSingularDualPlural
Nominativenivāsarājā nivāsarājānau nivāsarājānaḥ
Vocativenivāsarājan nivāsarājānau nivāsarājānaḥ
Accusativenivāsarājānam nivāsarājānau nivāsarājñaḥ
Instrumentalnivāsarājñā nivāsarājabhyām nivāsarājabhiḥ
Dativenivāsarājñe nivāsarājabhyām nivāsarājabhyaḥ
Ablativenivāsarājñaḥ nivāsarājabhyām nivāsarājabhyaḥ
Genitivenivāsarājñaḥ nivāsarājñoḥ nivāsarājñām
Locativenivāsarājñi nivāsarājani nivāsarājñoḥ nivāsarājasu

Compound nivāsarāja -

Adverb -nivāsarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria