Declension table of ?nivāpaka

Deva

MasculineSingularDualPlural
Nominativenivāpakaḥ nivāpakau nivāpakāḥ
Vocativenivāpaka nivāpakau nivāpakāḥ
Accusativenivāpakam nivāpakau nivāpakān
Instrumentalnivāpakena nivāpakābhyām nivāpakaiḥ nivāpakebhiḥ
Dativenivāpakāya nivāpakābhyām nivāpakebhyaḥ
Ablativenivāpakāt nivāpakābhyām nivāpakebhyaḥ
Genitivenivāpakasya nivāpakayoḥ nivāpakānām
Locativenivāpake nivāpakayoḥ nivāpakeṣu

Compound nivāpaka -

Adverb -nivāpakam -nivāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria