Declension table of ?nivāpakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivāpakaḥ | nivāpakau | nivāpakāḥ |
Vocative | nivāpaka | nivāpakau | nivāpakāḥ |
Accusative | nivāpakam | nivāpakau | nivāpakān |
Instrumental | nivāpakena | nivāpakābhyām | nivāpakaiḥ nivāpakebhiḥ |
Dative | nivāpakāya | nivāpakābhyām | nivāpakebhyaḥ |
Ablative | nivāpakāt | nivāpakābhyām | nivāpakebhyaḥ |
Genitive | nivāpakasya | nivāpakayoḥ | nivāpakānām |
Locative | nivāpake | nivāpakayoḥ | nivāpakeṣu |