Declension table of ?nivṛttavṛttiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivṛttavṛttiḥ | nivṛttavṛttī | nivṛttavṛttayaḥ |
Vocative | nivṛttavṛtte | nivṛttavṛttī | nivṛttavṛttayaḥ |
Accusative | nivṛttavṛttim | nivṛttavṛttī | nivṛttavṛttīn |
Instrumental | nivṛttavṛttinā | nivṛttavṛttibhyām | nivṛttavṛttibhiḥ |
Dative | nivṛttavṛttaye | nivṛttavṛttibhyām | nivṛttavṛttibhyaḥ |
Ablative | nivṛttavṛtteḥ | nivṛttavṛttibhyām | nivṛttavṛttibhyaḥ |
Genitive | nivṛttavṛtteḥ | nivṛttavṛttyoḥ | nivṛttavṛttīnām |
Locative | nivṛttavṛttau | nivṛttavṛttyoḥ | nivṛttavṛttiṣu |