Declension table of ?nirvāṇamastakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāṇamastakaḥ | nirvāṇamastakau | nirvāṇamastakāḥ |
Vocative | nirvāṇamastaka | nirvāṇamastakau | nirvāṇamastakāḥ |
Accusative | nirvāṇamastakam | nirvāṇamastakau | nirvāṇamastakān |
Instrumental | nirvāṇamastakena | nirvāṇamastakābhyām | nirvāṇamastakaiḥ nirvāṇamastakebhiḥ |
Dative | nirvāṇamastakāya | nirvāṇamastakābhyām | nirvāṇamastakebhyaḥ |
Ablative | nirvāṇamastakāt | nirvāṇamastakābhyām | nirvāṇamastakebhyaḥ |
Genitive | nirvāṇamastakasya | nirvāṇamastakayoḥ | nirvāṇamastakānām |
Locative | nirvāṇamastake | nirvāṇamastakayoḥ | nirvāṇamastakeṣu |