Declension table of ?nirvāṇamastaka

Deva

MasculineSingularDualPlural
Nominativenirvāṇamastakaḥ nirvāṇamastakau nirvāṇamastakāḥ
Vocativenirvāṇamastaka nirvāṇamastakau nirvāṇamastakāḥ
Accusativenirvāṇamastakam nirvāṇamastakau nirvāṇamastakān
Instrumentalnirvāṇamastakena nirvāṇamastakābhyām nirvāṇamastakaiḥ nirvāṇamastakebhiḥ
Dativenirvāṇamastakāya nirvāṇamastakābhyām nirvāṇamastakebhyaḥ
Ablativenirvāṇamastakāt nirvāṇamastakābhyām nirvāṇamastakebhyaḥ
Genitivenirvāṇamastakasya nirvāṇamastakayoḥ nirvāṇamastakānām
Locativenirvāṇamastake nirvāṇamastakayoḥ nirvāṇamastakeṣu

Compound nirvāṇamastaka -

Adverb -nirvāṇamastakam -nirvāṇamastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria