Declension table of ?nirvṛticakṣus

Deva

MasculineSingularDualPlural
Nominativenirvṛticakṣuḥ nirvṛticakṣuṣau nirvṛticakṣuṣaḥ
Vocativenirvṛticakṣuḥ nirvṛticakṣuṣau nirvṛticakṣuṣaḥ
Accusativenirvṛticakṣuṣam nirvṛticakṣuṣau nirvṛticakṣuṣaḥ
Instrumentalnirvṛticakṣuṣā nirvṛticakṣurbhyām nirvṛticakṣurbhiḥ
Dativenirvṛticakṣuṣe nirvṛticakṣurbhyām nirvṛticakṣurbhyaḥ
Ablativenirvṛticakṣuṣaḥ nirvṛticakṣurbhyām nirvṛticakṣurbhyaḥ
Genitivenirvṛticakṣuṣaḥ nirvṛticakṣuṣoḥ nirvṛticakṣuṣām
Locativenirvṛticakṣuṣi nirvṛticakṣuṣoḥ nirvṛticakṣuḥṣu

Compound nirvṛticakṣus -

Adverb -nirvṛticakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria