Declension table of ?nirupekṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirupekṣaḥ | nirupekṣau | nirupekṣāḥ |
Vocative | nirupekṣa | nirupekṣau | nirupekṣāḥ |
Accusative | nirupekṣam | nirupekṣau | nirupekṣān |
Instrumental | nirupekṣeṇa | nirupekṣābhyām | nirupekṣaiḥ nirupekṣebhiḥ |
Dative | nirupekṣāya | nirupekṣābhyām | nirupekṣebhyaḥ |
Ablative | nirupekṣāt | nirupekṣābhyām | nirupekṣebhyaḥ |
Genitive | nirupekṣasya | nirupekṣayoḥ | nirupekṣāṇām |
Locative | nirupekṣe | nirupekṣayoḥ | nirupekṣeṣu |