Declension table of ?nirnāthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirnāthaḥ | nirnāthau | nirnāthāḥ |
Vocative | nirnātha | nirnāthau | nirnāthāḥ |
Accusative | nirnātham | nirnāthau | nirnāthān |
Instrumental | nirnāthena | nirnāthābhyām | nirnāthaiḥ nirnāthebhiḥ |
Dative | nirnāthāya | nirnāthābhyām | nirnāthebhyaḥ |
Ablative | nirnāthāt | nirnāthābhyām | nirnāthebhyaḥ |
Genitive | nirnāthasya | nirnāthayoḥ | nirnāthānām |
Locative | nirnāthe | nirnāthayoḥ | nirnātheṣu |