Declension table of ?nirmalātmavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmalātmavān | nirmalātmavantau | nirmalātmavantaḥ |
Vocative | nirmalātmavan | nirmalātmavantau | nirmalātmavantaḥ |
Accusative | nirmalātmavantam | nirmalātmavantau | nirmalātmavataḥ |
Instrumental | nirmalātmavatā | nirmalātmavadbhyām | nirmalātmavadbhiḥ |
Dative | nirmalātmavate | nirmalātmavadbhyām | nirmalātmavadbhyaḥ |
Ablative | nirmalātmavataḥ | nirmalātmavadbhyām | nirmalātmavadbhyaḥ |
Genitive | nirmalātmavataḥ | nirmalātmavatoḥ | nirmalātmavatām |
Locative | nirmalātmavati | nirmalātmavatoḥ | nirmalātmavatsu |