Declension table of ?nirlūna

Deva

MasculineSingularDualPlural
Nominativenirlūnaḥ nirlūnau nirlūnāḥ
Vocativenirlūna nirlūnau nirlūnāḥ
Accusativenirlūnam nirlūnau nirlūnān
Instrumentalnirlūnena nirlūnābhyām nirlūnaiḥ nirlūnebhiḥ
Dativenirlūnāya nirlūnābhyām nirlūnebhyaḥ
Ablativenirlūnāt nirlūnābhyām nirlūnebhyaḥ
Genitivenirlūnasya nirlūnayoḥ nirlūnānām
Locativenirlūne nirlūnayoḥ nirlūneṣu

Compound nirlūna -

Adverb -nirlūnam -nirlūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria