Declension table of ?nirluṇṭhita

Deva

MasculineSingularDualPlural
Nominativenirluṇṭhitaḥ nirluṇṭhitau nirluṇṭhitāḥ
Vocativenirluṇṭhita nirluṇṭhitau nirluṇṭhitāḥ
Accusativenirluṇṭhitam nirluṇṭhitau nirluṇṭhitān
Instrumentalnirluṇṭhitena nirluṇṭhitābhyām nirluṇṭhitaiḥ nirluṇṭhitebhiḥ
Dativenirluṇṭhitāya nirluṇṭhitābhyām nirluṇṭhitebhyaḥ
Ablativenirluṇṭhitāt nirluṇṭhitābhyām nirluṇṭhitebhyaḥ
Genitivenirluṇṭhitasya nirluṇṭhitayoḥ nirluṇṭhitānām
Locativenirluṇṭhite nirluṇṭhitayoḥ nirluṇṭhiteṣu

Compound nirluṇṭhita -

Adverb -nirluṇṭhitam -nirluṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria