Declension table of ?nirgavākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirgavākṣaḥ | nirgavākṣau | nirgavākṣāḥ |
Vocative | nirgavākṣa | nirgavākṣau | nirgavākṣāḥ |
Accusative | nirgavākṣam | nirgavākṣau | nirgavākṣān |
Instrumental | nirgavākṣeṇa | nirgavākṣābhyām | nirgavākṣaiḥ nirgavākṣebhiḥ |
Dative | nirgavākṣāya | nirgavākṣābhyām | nirgavākṣebhyaḥ |
Ablative | nirgavākṣāt | nirgavākṣābhyām | nirgavākṣebhyaḥ |
Genitive | nirgavākṣasya | nirgavākṣayoḥ | nirgavākṣāṇām |
Locative | nirgavākṣe | nirgavākṣayoḥ | nirgavākṣeṣu |