Declension table of ?nirgahanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirgahanaḥ | nirgahanau | nirgahanāḥ |
Vocative | nirgahana | nirgahanau | nirgahanāḥ |
Accusative | nirgahanam | nirgahanau | nirgahanān |
Instrumental | nirgahanena | nirgahanābhyām | nirgahanaiḥ nirgahanebhiḥ |
Dative | nirgahanāya | nirgahanābhyām | nirgahanebhyaḥ |
Ablative | nirgahanāt | nirgahanābhyām | nirgahanebhyaḥ |
Genitive | nirgahanasya | nirgahanayoḥ | nirgahanānām |
Locative | nirgahane | nirgahanayoḥ | nirgahaneṣu |