Declension table of ?nirakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirakṣaḥ | nirakṣau | nirakṣāḥ |
Vocative | nirakṣa | nirakṣau | nirakṣāḥ |
Accusative | nirakṣam | nirakṣau | nirakṣān |
Instrumental | nirakṣeṇa | nirakṣābhyām | nirakṣaiḥ nirakṣebhiḥ |
Dative | nirakṣāya | nirakṣābhyām | nirakṣebhyaḥ |
Ablative | nirakṣāt | nirakṣābhyām | nirakṣebhyaḥ |
Genitive | nirakṣasya | nirakṣayoḥ | nirakṣāṇām |
Locative | nirakṣe | nirakṣayoḥ | nirakṣeṣu |