Declension table of ?niraṅguṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niraṅguṣṭhaḥ | niraṅguṣṭhau | niraṅguṣṭhāḥ |
Vocative | niraṅguṣṭha | niraṅguṣṭhau | niraṅguṣṭhāḥ |
Accusative | niraṅguṣṭham | niraṅguṣṭhau | niraṅguṣṭhān |
Instrumental | niraṅguṣṭhena | niraṅguṣṭhābhyām | niraṅguṣṭhaiḥ niraṅguṣṭhebhiḥ |
Dative | niraṅguṣṭhāya | niraṅguṣṭhābhyām | niraṅguṣṭhebhyaḥ |
Ablative | niraṅguṣṭhāt | niraṅguṣṭhābhyām | niraṅguṣṭhebhyaḥ |
Genitive | niraṅguṣṭhasya | niraṅguṣṭhayoḥ | niraṅguṣṭhānām |
Locative | niraṅguṣṭhe | niraṅguṣṭhayoḥ | niraṅguṣṭheṣu |