Declension table of ?nirabhiprāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirabhiprāyaḥ | nirabhiprāyau | nirabhiprāyāḥ |
Vocative | nirabhiprāya | nirabhiprāyau | nirabhiprāyāḥ |
Accusative | nirabhiprāyam | nirabhiprāyau | nirabhiprāyān |
Instrumental | nirabhiprāyeṇa | nirabhiprāyābhyām | nirabhiprāyaiḥ nirabhiprāyebhiḥ |
Dative | nirabhiprāyāya | nirabhiprāyābhyām | nirabhiprāyebhyaḥ |
Ablative | nirabhiprāyāt | nirabhiprāyābhyām | nirabhiprāyebhyaḥ |
Genitive | nirabhiprāyasya | nirabhiprāyayoḥ | nirabhiprāyāṇām |
Locative | nirabhiprāye | nirabhiprāyayoḥ | nirabhiprāyeṣu |