Declension table of ?nirāśakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirāśakaḥ | nirāśakau | nirāśakāḥ |
Vocative | nirāśaka | nirāśakau | nirāśakāḥ |
Accusative | nirāśakam | nirāśakau | nirāśakān |
Instrumental | nirāśakena | nirāśakābhyām | nirāśakaiḥ nirāśakebhiḥ |
Dative | nirāśakāya | nirāśakābhyām | nirāśakebhyaḥ |
Ablative | nirāśakāt | nirāśakābhyām | nirāśakebhyaḥ |
Genitive | nirāśakasya | nirāśakayoḥ | nirāśakānām |
Locative | nirāśake | nirāśakayoḥ | nirāśakeṣu |