Declension table of ?nirāyavyayavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirāyavyayavān | nirāyavyayavantau | nirāyavyayavantaḥ |
Vocative | nirāyavyayavan | nirāyavyayavantau | nirāyavyayavantaḥ |
Accusative | nirāyavyayavantam | nirāyavyayavantau | nirāyavyayavataḥ |
Instrumental | nirāyavyayavatā | nirāyavyayavadbhyām | nirāyavyayavadbhiḥ |
Dative | nirāyavyayavate | nirāyavyayavadbhyām | nirāyavyayavadbhyaḥ |
Ablative | nirāyavyayavataḥ | nirāyavyayavadbhyām | nirāyavyayavadbhyaḥ |
Genitive | nirāyavyayavataḥ | nirāyavyayavatoḥ | nirāyavyayavatām |
Locative | nirāyavyayavati | nirāyavyayavatoḥ | nirāyavyayavatsu |