Declension table of nirākāṅkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirākāṅkṣaḥ | nirākāṅkṣau | nirākāṅkṣāḥ |
Vocative | nirākāṅkṣa | nirākāṅkṣau | nirākāṅkṣāḥ |
Accusative | nirākāṅkṣam | nirākāṅkṣau | nirākāṅkṣān |
Instrumental | nirākāṅkṣeṇa | nirākāṅkṣābhyām | nirākāṅkṣaiḥ nirākāṅkṣebhiḥ |
Dative | nirākāṅkṣāya | nirākāṅkṣābhyām | nirākāṅkṣebhyaḥ |
Ablative | nirākāṅkṣāt | nirākāṅkṣābhyām | nirākāṅkṣebhyaḥ |
Genitive | nirākāṅkṣasya | nirākāṅkṣayoḥ | nirākāṅkṣāṇām |
Locative | nirākāṅkṣe | nirākāṅkṣayoḥ | nirākāṅkṣeṣu |