Declension table of ?nīlabhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlabhaḥ | nīlabhau | nīlabhāḥ |
Vocative | nīlabha | nīlabhau | nīlabhāḥ |
Accusative | nīlabham | nīlabhau | nīlabhān |
Instrumental | nīlabhena | nīlabhābhyām | nīlabhaiḥ nīlabhebhiḥ |
Dative | nīlabhāya | nīlabhābhyām | nīlabhebhyaḥ |
Ablative | nīlabhāt | nīlabhābhyām | nīlabhebhyaḥ |
Genitive | nīlabhasya | nīlabhayoḥ | nīlabhānām |
Locative | nīlabhe | nīlabhayoḥ | nīlabheṣu |