Declension table of ?nīcāvagāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīcāvagāhaḥ | nīcāvagāhau | nīcāvagāhāḥ |
Vocative | nīcāvagāha | nīcāvagāhau | nīcāvagāhāḥ |
Accusative | nīcāvagāham | nīcāvagāhau | nīcāvagāhān |
Instrumental | nīcāvagāhena | nīcāvagāhābhyām | nīcāvagāhaiḥ nīcāvagāhebhiḥ |
Dative | nīcāvagāhāya | nīcāvagāhābhyām | nīcāvagāhebhyaḥ |
Ablative | nīcāvagāhāt | nīcāvagāhābhyām | nīcāvagāhebhyaḥ |
Genitive | nīcāvagāhasya | nīcāvagāhayoḥ | nīcāvagāhānām |
Locative | nīcāvagāhe | nīcāvagāhayoḥ | nīcāvagāheṣu |