Declension table of ?niṣedhakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣedhakaḥ | niṣedhakau | niṣedhakāḥ |
Vocative | niṣedhaka | niṣedhakau | niṣedhakāḥ |
Accusative | niṣedhakam | niṣedhakau | niṣedhakān |
Instrumental | niṣedhakena | niṣedhakābhyām | niṣedhakaiḥ niṣedhakebhiḥ |
Dative | niṣedhakāya | niṣedhakābhyām | niṣedhakebhyaḥ |
Ablative | niṣedhakāt | niṣedhakābhyām | niṣedhakebhyaḥ |
Genitive | niṣedhakasya | niṣedhakayoḥ | niṣedhakānām |
Locative | niṣedhake | niṣedhakayoḥ | niṣedhakeṣu |