Declension table of ?niṣṭānakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣṭānakaḥ | niṣṭānakau | niṣṭānakāḥ |
Vocative | niṣṭānaka | niṣṭānakau | niṣṭānakāḥ |
Accusative | niṣṭānakam | niṣṭānakau | niṣṭānakān |
Instrumental | niṣṭānakena | niṣṭānakābhyām | niṣṭānakaiḥ niṣṭānakebhiḥ |
Dative | niṣṭānakāya | niṣṭānakābhyām | niṣṭānakebhyaḥ |
Ablative | niṣṭānakāt | niṣṭānakābhyām | niṣṭānakebhyaḥ |
Genitive | niṣṭānakasya | niṣṭānakayoḥ | niṣṭānakānām |
Locative | niṣṭānake | niṣṭānakayoḥ | niṣṭānakeṣu |