Declension table of ?nartayitṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nartayitā | nartayitārau | nartayitāraḥ |
Vocative | nartayitaḥ | nartayitārau | nartayitāraḥ |
Accusative | nartayitāram | nartayitārau | nartayitṝn |
Instrumental | nartayitrā | nartayitṛbhyām | nartayitṛbhiḥ |
Dative | nartayitre | nartayitṛbhyām | nartayitṛbhyaḥ |
Ablative | nartayituḥ | nartayitṛbhyām | nartayitṛbhyaḥ |
Genitive | nartayituḥ | nartayitroḥ | nartayitṝṇām |
Locative | nartayitari | nartayitroḥ | nartayitṛṣu |