Declension table of ?naranāyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | naranāyakaḥ | naranāyakau | naranāyakāḥ |
Vocative | naranāyaka | naranāyakau | naranāyakāḥ |
Accusative | naranāyakam | naranāyakau | naranāyakān |
Instrumental | naranāyakena | naranāyakābhyām | naranāyakaiḥ naranāyakebhiḥ |
Dative | naranāyakāya | naranāyakābhyām | naranāyakebhyaḥ |
Ablative | naranāyakāt | naranāyakābhyām | naranāyakebhyaḥ |
Genitive | naranāyakasya | naranāyakayoḥ | naranāyakānām |
Locative | naranāyake | naranāyakayoḥ | naranāyakeṣu |